Declension table of vātaṇḍyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātaṇḍyaḥ | vātaṇḍyau | vātaṇḍyāḥ |
Vocative | vātaṇḍya | vātaṇḍyau | vātaṇḍyāḥ |
Accusative | vātaṇḍyam | vātaṇḍyau | vātaṇḍyān |
Instrumental | vātaṇḍyena | vātaṇḍyābhyām | vātaṇḍyaiḥ |
Dative | vātaṇḍyāya | vātaṇḍyābhyām | vātaṇḍyebhyaḥ |
Ablative | vātaṇḍyāt | vātaṇḍyābhyām | vātaṇḍyebhyaḥ |
Genitive | vātaṇḍyasya | vātaṇḍyayoḥ | vātaṇḍyānām |
Locative | vātaṇḍye | vātaṇḍyayoḥ | vātaṇḍyeṣu |