Declension table of ?vātaṇḍya

Deva

MasculineSingularDualPlural
Nominativevātaṇḍyaḥ vātaṇḍyau vātaṇḍyāḥ
Vocativevātaṇḍya vātaṇḍyau vātaṇḍyāḥ
Accusativevātaṇḍyam vātaṇḍyau vātaṇḍyān
Instrumentalvātaṇḍyena vātaṇḍyābhyām vātaṇḍyaiḥ vātaṇḍyebhiḥ
Dativevātaṇḍyāya vātaṇḍyābhyām vātaṇḍyebhyaḥ
Ablativevātaṇḍyāt vātaṇḍyābhyām vātaṇḍyebhyaḥ
Genitivevātaṇḍyasya vātaṇḍyayoḥ vātaṇḍyānām
Locativevātaṇḍye vātaṇḍyayoḥ vātaṇḍyeṣu

Compound vātaṇḍya -

Adverb -vātaṇḍyam -vātaṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria