Declension table of vātaṇḍīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātaṇḍī | vātaṇḍyau | vātaṇḍyaḥ |
Vocative | vātaṇḍi | vātaṇḍyau | vātaṇḍyaḥ |
Accusative | vātaṇḍīm | vātaṇḍyau | vātaṇḍīḥ |
Instrumental | vātaṇḍyā | vātaṇḍībhyām | vātaṇḍībhiḥ |
Dative | vātaṇḍyai | vātaṇḍībhyām | vātaṇḍībhyaḥ |
Ablative | vātaṇḍyāḥ | vātaṇḍībhyām | vātaṇḍībhyaḥ |
Genitive | vātaṇḍyāḥ | vātaṇḍyoḥ | vātaṇḍīnām |
Locative | vātaṇḍyām | vātaṇḍyoḥ | vātaṇḍīṣu |