Declension table of ?vātaṇḍa

Deva

MasculineSingularDualPlural
Nominativevātaṇḍaḥ vātaṇḍau vātaṇḍāḥ
Vocativevātaṇḍa vātaṇḍau vātaṇḍāḥ
Accusativevātaṇḍam vātaṇḍau vātaṇḍān
Instrumentalvātaṇḍena vātaṇḍābhyām vātaṇḍaiḥ vātaṇḍebhiḥ
Dativevātaṇḍāya vātaṇḍābhyām vātaṇḍebhyaḥ
Ablativevātaṇḍāt vātaṇḍābhyām vātaṇḍebhyaḥ
Genitivevātaṇḍasya vātaṇḍayoḥ vātaṇḍānām
Locativevātaṇḍe vātaṇḍayoḥ vātaṇḍeṣu

Compound vātaṇḍa -

Adverb -vātaṇḍam -vātaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria