Declension table of vātaṇḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātaṇḍaḥ | vātaṇḍau | vātaṇḍāḥ |
Vocative | vātaṇḍa | vātaṇḍau | vātaṇḍāḥ |
Accusative | vātaṇḍam | vātaṇḍau | vātaṇḍān |
Instrumental | vātaṇḍena | vātaṇḍābhyām | vātaṇḍaiḥ |
Dative | vātaṇḍāya | vātaṇḍābhyām | vātaṇḍebhyaḥ |
Ablative | vātaṇḍāt | vātaṇḍābhyām | vātaṇḍebhyaḥ |
Genitive | vātaṇḍasya | vātaṇḍayoḥ | vātaṇḍānām |
Locative | vātaṇḍe | vātaṇḍayoḥ | vātaṇḍeṣu |