Declension table of ?vātandhamā

Deva

FeminineSingularDualPlural
Nominativevātandhamā vātandhame vātandhamāḥ
Vocativevātandhame vātandhame vātandhamāḥ
Accusativevātandhamām vātandhame vātandhamāḥ
Instrumentalvātandhamayā vātandhamābhyām vātandhamābhiḥ
Dativevātandhamāyai vātandhamābhyām vātandhamābhyaḥ
Ablativevātandhamāyāḥ vātandhamābhyām vātandhamābhyaḥ
Genitivevātandhamāyāḥ vātandhamayoḥ vātandhamānām
Locativevātandhamāyām vātandhamayoḥ vātandhamāsu

Adverb -vātandhamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria