Declension table of ?vātandhama

Deva

NeuterSingularDualPlural
Nominativevātandhamam vātandhame vātandhamāni
Vocativevātandhama vātandhame vātandhamāni
Accusativevātandhamam vātandhame vātandhamāni
Instrumentalvātandhamena vātandhamābhyām vātandhamaiḥ
Dativevātandhamāya vātandhamābhyām vātandhamebhyaḥ
Ablativevātandhamāt vātandhamābhyām vātandhamebhyaḥ
Genitivevātandhamasya vātandhamayoḥ vātandhamānām
Locativevātandhame vātandhamayoḥ vātandhameṣu

Compound vātandhama -

Adverb -vātandhamam -vātandhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria