Declension table of vāta

Deva

NeuterSingularDualPlural
Nominativevātam vāte vātāni
Vocativevāta vāte vātāni
Accusativevātam vāte vātāni
Instrumentalvātena vātābhyām vātaiḥ
Dativevātāya vātābhyām vātebhyaḥ
Ablativevātāt vātābhyām vātebhyaḥ
Genitivevātasya vātayoḥ vātānām
Locativevāte vātayoḥ vāteṣu

Compound vāta -

Adverb -vātam -vātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria