Declension table of ?vāsurāyaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāsurāyaṇīyaḥ | vāsurāyaṇīyau | vāsurāyaṇīyāḥ |
Vocative | vāsurāyaṇīya | vāsurāyaṇīyau | vāsurāyaṇīyāḥ |
Accusative | vāsurāyaṇīyam | vāsurāyaṇīyau | vāsurāyaṇīyān |
Instrumental | vāsurāyaṇīyena | vāsurāyaṇīyābhyām | vāsurāyaṇīyaiḥ |
Dative | vāsurāyaṇīyāya | vāsurāyaṇīyābhyām | vāsurāyaṇīyebhyaḥ |
Ablative | vāsurāyaṇīyāt | vāsurāyaṇīyābhyām | vāsurāyaṇīyebhyaḥ |
Genitive | vāsurāyaṇīyasya | vāsurāyaṇīyayoḥ | vāsurāyaṇīyānām |
Locative | vāsurāyaṇīye | vāsurāyaṇīyayoḥ | vāsurāyaṇīyeṣu |