Declension table of ?vāsupura

Deva

NeuterSingularDualPlural
Nominativevāsupuram vāsupure vāsupurāṇi
Vocativevāsupura vāsupure vāsupurāṇi
Accusativevāsupuram vāsupure vāsupurāṇi
Instrumentalvāsupureṇa vāsupurābhyām vāsupuraiḥ
Dativevāsupurāya vāsupurābhyām vāsupurebhyaḥ
Ablativevāsupurāt vāsupurābhyām vāsupurebhyaḥ
Genitivevāsupurasya vāsupurayoḥ vāsupurāṇām
Locativevāsupure vāsupurayoḥ vāsupureṣu

Compound vāsupura -

Adverb -vāsupuram -vāsupurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria