Declension table of ?vāsukija

Deva

MasculineSingularDualPlural
Nominativevāsukijaḥ vāsukijau vāsukijāḥ
Vocativevāsukija vāsukijau vāsukijāḥ
Accusativevāsukijam vāsukijau vāsukijān
Instrumentalvāsukijena vāsukijābhyām vāsukijaiḥ vāsukijebhiḥ
Dativevāsukijāya vāsukijābhyām vāsukijebhyaḥ
Ablativevāsukijāt vāsukijābhyām vāsukijebhyaḥ
Genitivevāsukijasya vāsukijayoḥ vāsukijānām
Locativevāsukije vāsukijayoḥ vāsukijeṣu

Compound vāsukija -

Adverb -vāsukijam -vāsukijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria