Declension table of ?vāsukī

Deva

FeminineSingularDualPlural
Nominativevāsukī vāsukyau vāsukyaḥ
Vocativevāsuki vāsukyau vāsukyaḥ
Accusativevāsukīm vāsukyau vāsukīḥ
Instrumentalvāsukyā vāsukībhyām vāsukībhiḥ
Dativevāsukyai vāsukībhyām vāsukībhyaḥ
Ablativevāsukyāḥ vāsukībhyām vāsukībhyaḥ
Genitivevāsukyāḥ vāsukyoḥ vāsukīnām
Locativevāsukyām vāsukyoḥ vāsukīṣu

Compound vāsuki - vāsukī -

Adverb -vāsuki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria