Declension table of ?vāsukā

Deva

FeminineSingularDualPlural
Nominativevāsukā vāsuke vāsukāḥ
Vocativevāsuke vāsuke vāsukāḥ
Accusativevāsukām vāsuke vāsukāḥ
Instrumentalvāsukayā vāsukābhyām vāsukābhiḥ
Dativevāsukāyai vāsukābhyām vāsukābhyaḥ
Ablativevāsukāyāḥ vāsukābhyām vāsukābhyaḥ
Genitivevāsukāyāḥ vāsukayoḥ vāsukānām
Locativevāsukāyām vāsukayoḥ vāsukāsu

Adverb -vāsukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria