Declension table of ?vāsuka

Deva

MasculineSingularDualPlural
Nominativevāsukaḥ vāsukau vāsukāḥ
Vocativevāsuka vāsukau vāsukāḥ
Accusativevāsukam vāsukau vāsukān
Instrumentalvāsukena vāsukābhyām vāsukaiḥ vāsukebhiḥ
Dativevāsukāya vāsukābhyām vāsukebhyaḥ
Ablativevāsukāt vāsukābhyām vāsukebhyaḥ
Genitivevāsukasya vāsukayoḥ vāsukānām
Locativevāsuke vāsukayoḥ vāsukeṣu

Compound vāsuka -

Adverb -vāsukam -vāsukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria