Declension table of ?vāsudevī

Deva

FeminineSingularDualPlural
Nominativevāsudevī vāsudevyau vāsudevyaḥ
Vocativevāsudevi vāsudevyau vāsudevyaḥ
Accusativevāsudevīm vāsudevyau vāsudevīḥ
Instrumentalvāsudevyā vāsudevībhyām vāsudevībhiḥ
Dativevāsudevyai vāsudevībhyām vāsudevībhyaḥ
Ablativevāsudevyāḥ vāsudevībhyām vāsudevībhyaḥ
Genitivevāsudevyāḥ vāsudevyoḥ vāsudevīnām
Locativevāsudevyām vāsudevyoḥ vāsudevīṣu

Compound vāsudevi - vāsudevī -

Adverb -vāsudevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria