Declension table of ?vāsudevavijaya

Deva

MasculineSingularDualPlural
Nominativevāsudevavijayaḥ vāsudevavijayau vāsudevavijayāḥ
Vocativevāsudevavijaya vāsudevavijayau vāsudevavijayāḥ
Accusativevāsudevavijayam vāsudevavijayau vāsudevavijayān
Instrumentalvāsudevavijayena vāsudevavijayābhyām vāsudevavijayaiḥ vāsudevavijayebhiḥ
Dativevāsudevavijayāya vāsudevavijayābhyām vāsudevavijayebhyaḥ
Ablativevāsudevavijayāt vāsudevavijayābhyām vāsudevavijayebhyaḥ
Genitivevāsudevavijayasya vāsudevavijayayoḥ vāsudevavijayānām
Locativevāsudevavijaye vāsudevavijayayoḥ vāsudevavijayeṣu

Compound vāsudevavijaya -

Adverb -vāsudevavijayam -vāsudevavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria