Declension table of ?vāsudevavargyā

Deva

FeminineSingularDualPlural
Nominativevāsudevavargyā vāsudevavargye vāsudevavargyāḥ
Vocativevāsudevavargye vāsudevavargye vāsudevavargyāḥ
Accusativevāsudevavargyām vāsudevavargye vāsudevavargyāḥ
Instrumentalvāsudevavargyayā vāsudevavargyābhyām vāsudevavargyābhiḥ
Dativevāsudevavargyāyai vāsudevavargyābhyām vāsudevavargyābhyaḥ
Ablativevāsudevavargyāyāḥ vāsudevavargyābhyām vāsudevavargyābhyaḥ
Genitivevāsudevavargyāyāḥ vāsudevavargyayoḥ vāsudevavargyāṇām
Locativevāsudevavargyāyām vāsudevavargyayoḥ vāsudevavargyāsu

Adverb -vāsudevavargyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria