Declension table of ?vāsudevavargya

Deva

NeuterSingularDualPlural
Nominativevāsudevavargyam vāsudevavargye vāsudevavargyāṇi
Vocativevāsudevavargya vāsudevavargye vāsudevavargyāṇi
Accusativevāsudevavargyam vāsudevavargye vāsudevavargyāṇi
Instrumentalvāsudevavargyeṇa vāsudevavargyābhyām vāsudevavargyaiḥ
Dativevāsudevavargyāya vāsudevavargyābhyām vāsudevavargyebhyaḥ
Ablativevāsudevavargyāt vāsudevavargyābhyām vāsudevavargyebhyaḥ
Genitivevāsudevavargyasya vāsudevavargyayoḥ vāsudevavargyāṇām
Locativevāsudevavargye vāsudevavargyayoḥ vāsudevavargyeṣu

Compound vāsudevavargya -

Adverb -vāsudevavargyam -vāsudevavargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria