Declension table of ?vāsudevavargyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāsudevavargyaḥ | vāsudevavargyau | vāsudevavargyāḥ |
Vocative | vāsudevavargya | vāsudevavargyau | vāsudevavargyāḥ |
Accusative | vāsudevavargyam | vāsudevavargyau | vāsudevavargyān |
Instrumental | vāsudevavargyeṇa | vāsudevavargyābhyām | vāsudevavargyaiḥ |
Dative | vāsudevavargyāya | vāsudevavargyābhyām | vāsudevavargyebhyaḥ |
Ablative | vāsudevavargyāt | vāsudevavargyābhyām | vāsudevavargyebhyaḥ |
Genitive | vāsudevavargyasya | vāsudevavargyayoḥ | vāsudevavargyāṇām |
Locative | vāsudevavargye | vāsudevavargyayoḥ | vāsudevavargyeṣu |