Declension table of ?vāsudevavargīṇa

Deva

MasculineSingularDualPlural
Nominativevāsudevavargīṇaḥ vāsudevavargīṇau vāsudevavargīṇāḥ
Vocativevāsudevavargīṇa vāsudevavargīṇau vāsudevavargīṇāḥ
Accusativevāsudevavargīṇam vāsudevavargīṇau vāsudevavargīṇān
Instrumentalvāsudevavargīṇena vāsudevavargīṇābhyām vāsudevavargīṇaiḥ
Dativevāsudevavargīṇāya vāsudevavargīṇābhyām vāsudevavargīṇebhyaḥ
Ablativevāsudevavargīṇāt vāsudevavargīṇābhyām vāsudevavargīṇebhyaḥ
Genitivevāsudevavargīṇasya vāsudevavargīṇayoḥ vāsudevavargīṇānām
Locativevāsudevavargīṇe vāsudevavargīṇayoḥ vāsudevavargīṇeṣu

Compound vāsudevavargīṇa -

Adverb -vāsudevavargīṇam -vāsudevavargīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria