Declension table of ?vāsudevasenaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāsudevasenaḥ | vāsudevasenau | vāsudevasenāḥ |
Vocative | vāsudevasena | vāsudevasenau | vāsudevasenāḥ |
Accusative | vāsudevasenam | vāsudevasenau | vāsudevasenān |
Instrumental | vāsudevasenena | vāsudevasenābhyām | vāsudevasenaiḥ |
Dative | vāsudevasenāya | vāsudevasenābhyām | vāsudevasenebhyaḥ |
Ablative | vāsudevasenāt | vāsudevasenābhyām | vāsudevasenebhyaḥ |
Genitive | vāsudevasenasya | vāsudevasenayoḥ | vāsudevasenānām |
Locative | vāsudevasene | vāsudevasenayoḥ | vāsudevaseneṣu |