Declension table of ?vāsudevasahasranāman

Deva

NeuterSingularDualPlural
Nominativevāsudevasahasranāma vāsudevasahasranāmnī vāsudevasahasranāmāni
Vocativevāsudevasahasranāman vāsudevasahasranāma vāsudevasahasranāmnī vāsudevasahasranāmāni
Accusativevāsudevasahasranāma vāsudevasahasranāmnī vāsudevasahasranāmāni
Instrumentalvāsudevasahasranāmnā vāsudevasahasranāmabhyām vāsudevasahasranāmabhiḥ
Dativevāsudevasahasranāmne vāsudevasahasranāmabhyām vāsudevasahasranāmabhyaḥ
Ablativevāsudevasahasranāmnaḥ vāsudevasahasranāmabhyām vāsudevasahasranāmabhyaḥ
Genitivevāsudevasahasranāmnaḥ vāsudevasahasranāmnoḥ vāsudevasahasranāmnām
Locativevāsudevasahasranāmni vāsudevasahasranāmani vāsudevasahasranāmnoḥ vāsudevasahasranāmasu

Compound vāsudevasahasranāma -

Adverb -vāsudevasahasranāma -vāsudevasahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria