Declension table of ?vāsudevapriya

Deva

MasculineSingularDualPlural
Nominativevāsudevapriyaḥ vāsudevapriyau vāsudevapriyāḥ
Vocativevāsudevapriya vāsudevapriyau vāsudevapriyāḥ
Accusativevāsudevapriyam vāsudevapriyau vāsudevapriyān
Instrumentalvāsudevapriyeṇa vāsudevapriyābhyām vāsudevapriyaiḥ vāsudevapriyebhiḥ
Dativevāsudevapriyāya vāsudevapriyābhyām vāsudevapriyebhyaḥ
Ablativevāsudevapriyāt vāsudevapriyābhyām vāsudevapriyebhyaḥ
Genitivevāsudevapriyasya vāsudevapriyayoḥ vāsudevapriyāṇām
Locativevāsudevapriye vāsudevapriyayoḥ vāsudevapriyeṣu

Compound vāsudevapriya -

Adverb -vāsudevapriyam -vāsudevapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria