Declension table of ?vāsudevamaya

Deva

NeuterSingularDualPlural
Nominativevāsudevamayam vāsudevamaye vāsudevamayāni
Vocativevāsudevamaya vāsudevamaye vāsudevamayāni
Accusativevāsudevamayam vāsudevamaye vāsudevamayāni
Instrumentalvāsudevamayena vāsudevamayābhyām vāsudevamayaiḥ
Dativevāsudevamayāya vāsudevamayābhyām vāsudevamayebhyaḥ
Ablativevāsudevamayāt vāsudevamayābhyām vāsudevamayebhyaḥ
Genitivevāsudevamayasya vāsudevamayayoḥ vāsudevamayānām
Locativevāsudevamaye vāsudevamayayoḥ vāsudevamayeṣu

Compound vāsudevamaya -

Adverb -vāsudevamayam -vāsudevamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria