Declension table of ?vāsudevamaya

Deva

MasculineSingularDualPlural
Nominativevāsudevamayaḥ vāsudevamayau vāsudevamayāḥ
Vocativevāsudevamaya vāsudevamayau vāsudevamayāḥ
Accusativevāsudevamayam vāsudevamayau vāsudevamayān
Instrumentalvāsudevamayena vāsudevamayābhyām vāsudevamayaiḥ vāsudevamayebhiḥ
Dativevāsudevamayāya vāsudevamayābhyām vāsudevamayebhyaḥ
Ablativevāsudevamayāt vāsudevamayābhyām vāsudevamayebhyaḥ
Genitivevāsudevamayasya vāsudevamayayoḥ vāsudevamayānām
Locativevāsudevamaye vāsudevamayayoḥ vāsudevamayeṣu

Compound vāsudevamaya -

Adverb -vāsudevamayam -vāsudevamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria