Declension table of ?vāsudevajñāna

Deva

NeuterSingularDualPlural
Nominativevāsudevajñānam vāsudevajñāne vāsudevajñānāni
Vocativevāsudevajñāna vāsudevajñāne vāsudevajñānāni
Accusativevāsudevajñānam vāsudevajñāne vāsudevajñānāni
Instrumentalvāsudevajñānena vāsudevajñānābhyām vāsudevajñānaiḥ
Dativevāsudevajñānāya vāsudevajñānābhyām vāsudevajñānebhyaḥ
Ablativevāsudevajñānāt vāsudevajñānābhyām vāsudevajñānebhyaḥ
Genitivevāsudevajñānasya vāsudevajñānayoḥ vāsudevajñānānām
Locativevāsudevajñāne vāsudevajñānayoḥ vāsudevajñāneṣu

Compound vāsudevajñāna -

Adverb -vāsudevajñānam -vāsudevajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria