Declension table of ?vāsubha

Deva

MasculineSingularDualPlural
Nominativevāsubhaḥ vāsubhau vāsubhāḥ
Vocativevāsubha vāsubhau vāsubhāḥ
Accusativevāsubham vāsubhau vāsubhān
Instrumentalvāsubhena vāsubhābhyām vāsubhaiḥ
Dativevāsubhāya vāsubhābhyām vāsubhebhyaḥ
Ablativevāsubhāt vāsubhābhyām vāsubhebhyaḥ
Genitivevāsubhasya vāsubhayoḥ vāsubhānām
Locativevāsubhe vāsubhayoḥ vāsubheṣu

Compound vāsubha -

Adverb -vāsubham -vāsubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria