Declension table of ?vāsundhareyī

Deva

FeminineSingularDualPlural
Nominativevāsundhareyī vāsundhareyyau vāsundhareyyaḥ
Vocativevāsundhareyi vāsundhareyyau vāsundhareyyaḥ
Accusativevāsundhareyīm vāsundhareyyau vāsundhareyīḥ
Instrumentalvāsundhareyyā vāsundhareyībhyām vāsundhareyībhiḥ
Dativevāsundhareyyai vāsundhareyībhyām vāsundhareyībhyaḥ
Ablativevāsundhareyyāḥ vāsundhareyībhyām vāsundhareyībhyaḥ
Genitivevāsundhareyyāḥ vāsundhareyyoḥ vāsundhareyīṇām
Locativevāsundhareyyām vāsundhareyyoḥ vāsundhareyīṣu

Compound vāsundhareyi - vāsundhareyī -

Adverb -vāsundhareyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria