Declension table of ?vāsundhareya

Deva

MasculineSingularDualPlural
Nominativevāsundhareyaḥ vāsundhareyau vāsundhareyāḥ
Vocativevāsundhareya vāsundhareyau vāsundhareyāḥ
Accusativevāsundhareyam vāsundhareyau vāsundhareyān
Instrumentalvāsundhareyeṇa vāsundhareyābhyām vāsundhareyaiḥ vāsundhareyebhiḥ
Dativevāsundhareyāya vāsundhareyābhyām vāsundhareyebhyaḥ
Ablativevāsundhareyāt vāsundhareyābhyām vāsundhareyebhyaḥ
Genitivevāsundhareyasya vāsundhareyayoḥ vāsundhareyāṇām
Locativevāsundhareye vāsundhareyayoḥ vāsundhareyeṣu

Compound vāsundhareya -

Adverb -vāsundhareyam -vāsundhareyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria