Declension table of ?vāstvya

Deva

MasculineSingularDualPlural
Nominativevāstvyaḥ vāstvyau vāstvyāḥ
Vocativevāstvya vāstvyau vāstvyāḥ
Accusativevāstvyam vāstvyau vāstvyān
Instrumentalvāstvyena vāstvyābhyām vāstvyaiḥ vāstvyebhiḥ
Dativevāstvyāya vāstvyābhyām vāstvyebhyaḥ
Ablativevāstvyāt vāstvyābhyām vāstvyebhyaḥ
Genitivevāstvyasya vāstvyayoḥ vāstvyānām
Locativevāstvye vāstvyayoḥ vāstvyeṣu

Compound vāstvya -

Adverb -vāstvyam -vāstvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria