Declension table of ?vāstvā

Deva

FeminineSingularDualPlural
Nominativevāstvā vāstve vāstvāḥ
Vocativevāstve vāstve vāstvāḥ
Accusativevāstvām vāstve vāstvāḥ
Instrumentalvāstvayā vāstvābhyām vāstvābhiḥ
Dativevāstvāyai vāstvābhyām vāstvābhyaḥ
Ablativevāstvāyāḥ vāstvābhyām vāstvābhyaḥ
Genitivevāstvāyāḥ vāstvayoḥ vāstvānām
Locativevāstvāyām vāstvayoḥ vāstvāsu

Adverb -vāstvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria