Declension table of ?vāstva

Deva

NeuterSingularDualPlural
Nominativevāstvam vāstve vāstvāni
Vocativevāstva vāstve vāstvāni
Accusativevāstvam vāstve vāstvāni
Instrumentalvāstvena vāstvābhyām vāstvaiḥ
Dativevāstvāya vāstvābhyām vāstvebhyaḥ
Ablativevāstvāt vāstvābhyām vāstvebhyaḥ
Genitivevāstvasya vāstvayoḥ vāstvānām
Locativevāstve vāstvayoḥ vāstveṣu

Compound vāstva -

Adverb -vāstvam -vāstvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria