Declension table of ?vāstva

Deva

MasculineSingularDualPlural
Nominativevāstvaḥ vāstvau vāstvāḥ
Vocativevāstva vāstvau vāstvāḥ
Accusativevāstvam vāstvau vāstvān
Instrumentalvāstvena vāstvābhyām vāstvaiḥ
Dativevāstvāya vāstvābhyām vāstvebhyaḥ
Ablativevāstvāt vāstvābhyām vāstvebhyaḥ
Genitivevāstvasya vāstvayoḥ vāstvānām
Locativevāstve vāstvayoḥ vāstveṣu

Compound vāstva -

Adverb -vāstvam -vāstvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria