Declension table of ?vāstuśiromaṇi

Deva

MasculineSingularDualPlural
Nominativevāstuśiromaṇiḥ vāstuśiromaṇī vāstuśiromaṇayaḥ
Vocativevāstuśiromaṇe vāstuśiromaṇī vāstuśiromaṇayaḥ
Accusativevāstuśiromaṇim vāstuśiromaṇī vāstuśiromaṇīn
Instrumentalvāstuśiromaṇinā vāstuśiromaṇibhyām vāstuśiromaṇibhiḥ
Dativevāstuśiromaṇaye vāstuśiromaṇibhyām vāstuśiromaṇibhyaḥ
Ablativevāstuśiromaṇeḥ vāstuśiromaṇibhyām vāstuśiromaṇibhyaḥ
Genitivevāstuśiromaṇeḥ vāstuśiromaṇyoḥ vāstuśiromaṇīnām
Locativevāstuśiromaṇau vāstuśiromaṇyoḥ vāstuśiromaṇiṣu

Compound vāstuśiromaṇi -

Adverb -vāstuśiromaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria