Declension table of vāstuśamana

Deva

NeuterSingularDualPlural
Nominativevāstuśamanam vāstuśamane vāstuśamanāni
Vocativevāstuśamana vāstuśamane vāstuśamanāni
Accusativevāstuśamanam vāstuśamane vāstuśamanāni
Instrumentalvāstuśamanena vāstuśamanābhyām vāstuśamanaiḥ
Dativevāstuśamanāya vāstuśamanābhyām vāstuśamanebhyaḥ
Ablativevāstuśamanāt vāstuśamanābhyām vāstuśamanebhyaḥ
Genitivevāstuśamanasya vāstuśamanayoḥ vāstuśamanānām
Locativevāstuśamane vāstuśamanayoḥ vāstuśamaneṣu

Compound vāstuśamana -

Adverb -vāstuśamanam -vāstuśamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria