Declension table of ?vāstuśāntiprayoga

Deva

MasculineSingularDualPlural
Nominativevāstuśāntiprayogaḥ vāstuśāntiprayogau vāstuśāntiprayogāḥ
Vocativevāstuśāntiprayoga vāstuśāntiprayogau vāstuśāntiprayogāḥ
Accusativevāstuśāntiprayogam vāstuśāntiprayogau vāstuśāntiprayogān
Instrumentalvāstuśāntiprayogeṇa vāstuśāntiprayogābhyām vāstuśāntiprayogaiḥ
Dativevāstuśāntiprayogāya vāstuśāntiprayogābhyām vāstuśāntiprayogebhyaḥ
Ablativevāstuśāntiprayogāt vāstuśāntiprayogābhyām vāstuśāntiprayogebhyaḥ
Genitivevāstuśāntiprayogasya vāstuśāntiprayogayoḥ vāstuśāntiprayogāṇām
Locativevāstuśāntiprayoge vāstuśāntiprayogayoḥ vāstuśāntiprayogeṣu

Compound vāstuśāntiprayoga -

Adverb -vāstuśāntiprayogam -vāstuśāntiprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria