Declension table of ?vāstuśāntipaddhati

Deva

FeminineSingularDualPlural
Nominativevāstuśāntipaddhatiḥ vāstuśāntipaddhatī vāstuśāntipaddhatayaḥ
Vocativevāstuśāntipaddhate vāstuśāntipaddhatī vāstuśāntipaddhatayaḥ
Accusativevāstuśāntipaddhatim vāstuśāntipaddhatī vāstuśāntipaddhatīḥ
Instrumentalvāstuśāntipaddhatyā vāstuśāntipaddhatibhyām vāstuśāntipaddhatibhiḥ
Dativevāstuśāntipaddhatyai vāstuśāntipaddhataye vāstuśāntipaddhatibhyām vāstuśāntipaddhatibhyaḥ
Ablativevāstuśāntipaddhatyāḥ vāstuśāntipaddhateḥ vāstuśāntipaddhatibhyām vāstuśāntipaddhatibhyaḥ
Genitivevāstuśāntipaddhatyāḥ vāstuśāntipaddhateḥ vāstuśāntipaddhatyoḥ vāstuśāntipaddhatīnām
Locativevāstuśāntipaddhatyām vāstuśāntipaddhatau vāstuśāntipaddhatyoḥ vāstuśāntipaddhatiṣu

Compound vāstuśāntipaddhati -

Adverb -vāstuśāntipaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria