Declension table of ?vāstuśānti

Deva

FeminineSingularDualPlural
Nominativevāstuśāntiḥ vāstuśāntī vāstuśāntayaḥ
Vocativevāstuśānte vāstuśāntī vāstuśāntayaḥ
Accusativevāstuśāntim vāstuśāntī vāstuśāntīḥ
Instrumentalvāstuśāntyā vāstuśāntibhyām vāstuśāntibhiḥ
Dativevāstuśāntyai vāstuśāntaye vāstuśāntibhyām vāstuśāntibhyaḥ
Ablativevāstuśāntyāḥ vāstuśānteḥ vāstuśāntibhyām vāstuśāntibhyaḥ
Genitivevāstuśāntyāḥ vāstuśānteḥ vāstuśāntyoḥ vāstuśāntīnām
Locativevāstuśāntyām vāstuśāntau vāstuśāntyoḥ vāstuśāntiṣu

Compound vāstuśānti -

Adverb -vāstuśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria