Declension table of ?vāstuyāgavidhitattva

Deva

NeuterSingularDualPlural
Nominativevāstuyāgavidhitattvam vāstuyāgavidhitattve vāstuyāgavidhitattvāni
Vocativevāstuyāgavidhitattva vāstuyāgavidhitattve vāstuyāgavidhitattvāni
Accusativevāstuyāgavidhitattvam vāstuyāgavidhitattve vāstuyāgavidhitattvāni
Instrumentalvāstuyāgavidhitattvena vāstuyāgavidhitattvābhyām vāstuyāgavidhitattvaiḥ
Dativevāstuyāgavidhitattvāya vāstuyāgavidhitattvābhyām vāstuyāgavidhitattvebhyaḥ
Ablativevāstuyāgavidhitattvāt vāstuyāgavidhitattvābhyām vāstuyāgavidhitattvebhyaḥ
Genitivevāstuyāgavidhitattvasya vāstuyāgavidhitattvayoḥ vāstuyāgavidhitattvānām
Locativevāstuyāgavidhitattve vāstuyāgavidhitattvayoḥ vāstuyāgavidhitattveṣu

Compound vāstuyāgavidhitattva -

Adverb -vāstuyāgavidhitattvam -vāstuyāgavidhitattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria