Declension table of ?vāstuyāga

Deva

MasculineSingularDualPlural
Nominativevāstuyāgaḥ vāstuyāgau vāstuyāgāḥ
Vocativevāstuyāga vāstuyāgau vāstuyāgāḥ
Accusativevāstuyāgam vāstuyāgau vāstuyāgān
Instrumentalvāstuyāgena vāstuyāgābhyām vāstuyāgaiḥ
Dativevāstuyāgāya vāstuyāgābhyām vāstuyāgebhyaḥ
Ablativevāstuyāgāt vāstuyāgābhyām vāstuyāgebhyaḥ
Genitivevāstuyāgasya vāstuyāgayoḥ vāstuyāgānām
Locativevāstuyāge vāstuyāgayoḥ vāstuyāgeṣu

Compound vāstuyāga -

Adverb -vāstuyāgam -vāstuyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria