Declension table of ?vāstuvidyākuśalā

Deva

FeminineSingularDualPlural
Nominativevāstuvidyākuśalā vāstuvidyākuśale vāstuvidyākuśalāḥ
Vocativevāstuvidyākuśale vāstuvidyākuśale vāstuvidyākuśalāḥ
Accusativevāstuvidyākuśalām vāstuvidyākuśale vāstuvidyākuśalāḥ
Instrumentalvāstuvidyākuśalayā vāstuvidyākuśalābhyām vāstuvidyākuśalābhiḥ
Dativevāstuvidyākuśalāyai vāstuvidyākuśalābhyām vāstuvidyākuśalābhyaḥ
Ablativevāstuvidyākuśalāyāḥ vāstuvidyākuśalābhyām vāstuvidyākuśalābhyaḥ
Genitivevāstuvidyākuśalāyāḥ vāstuvidyākuśalayoḥ vāstuvidyākuśalānām
Locativevāstuvidyākuśalāyām vāstuvidyākuśalayoḥ vāstuvidyākuśalāsu

Adverb -vāstuvidyākuśalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria