Declension table of ?vāstuvidyākuśala

Deva

MasculineSingularDualPlural
Nominativevāstuvidyākuśalaḥ vāstuvidyākuśalau vāstuvidyākuśalāḥ
Vocativevāstuvidyākuśala vāstuvidyākuśalau vāstuvidyākuśalāḥ
Accusativevāstuvidyākuśalam vāstuvidyākuśalau vāstuvidyākuśalān
Instrumentalvāstuvidyākuśalena vāstuvidyākuśalābhyām vāstuvidyākuśalaiḥ
Dativevāstuvidyākuśalāya vāstuvidyākuśalābhyām vāstuvidyākuśalebhyaḥ
Ablativevāstuvidyākuśalāt vāstuvidyākuśalābhyām vāstuvidyākuśalebhyaḥ
Genitivevāstuvidyākuśalasya vāstuvidyākuśalayoḥ vāstuvidyākuśalānām
Locativevāstuvidyākuśale vāstuvidyākuśalayoḥ vāstuvidyākuśaleṣu

Compound vāstuvidyākuśala -

Adverb -vāstuvidyākuśalam -vāstuvidyākuśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria