Declension table of ?vāstuvidya

Deva

NeuterSingularDualPlural
Nominativevāstuvidyam vāstuvidye vāstuvidyāni
Vocativevāstuvidya vāstuvidye vāstuvidyāni
Accusativevāstuvidyam vāstuvidye vāstuvidyāni
Instrumentalvāstuvidyena vāstuvidyābhyām vāstuvidyaiḥ
Dativevāstuvidyāya vāstuvidyābhyām vāstuvidyebhyaḥ
Ablativevāstuvidyāt vāstuvidyābhyām vāstuvidyebhyaḥ
Genitivevāstuvidyasya vāstuvidyayoḥ vāstuvidyānām
Locativevāstuvidye vāstuvidyayoḥ vāstuvidyeṣu

Compound vāstuvidya -

Adverb -vāstuvidyam -vāstuvidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria