Declension table of ?vāstuvidya

Deva

MasculineSingularDualPlural
Nominativevāstuvidyaḥ vāstuvidyau vāstuvidyāḥ
Vocativevāstuvidya vāstuvidyau vāstuvidyāḥ
Accusativevāstuvidyam vāstuvidyau vāstuvidyān
Instrumentalvāstuvidyena vāstuvidyābhyām vāstuvidyaiḥ
Dativevāstuvidyāya vāstuvidyābhyām vāstuvidyebhyaḥ
Ablativevāstuvidyāt vāstuvidyābhyām vāstuvidyebhyaḥ
Genitivevāstuvidyasya vāstuvidyayoḥ vāstuvidyānām
Locativevāstuvidye vāstuvidyayoḥ vāstuvidyeṣu

Compound vāstuvidya -

Adverb -vāstuvidyam -vāstuvidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria