Declension table of ?vāstuvidhi

Deva

MasculineSingularDualPlural
Nominativevāstuvidhiḥ vāstuvidhī vāstuvidhayaḥ
Vocativevāstuvidhe vāstuvidhī vāstuvidhayaḥ
Accusativevāstuvidhim vāstuvidhī vāstuvidhīn
Instrumentalvāstuvidhinā vāstuvidhibhyām vāstuvidhibhiḥ
Dativevāstuvidhaye vāstuvidhibhyām vāstuvidhibhyaḥ
Ablativevāstuvidheḥ vāstuvidhibhyām vāstuvidhibhyaḥ
Genitivevāstuvidheḥ vāstuvidhyoḥ vāstuvidhīnām
Locativevāstuvidhau vāstuvidhyoḥ vāstuvidhiṣu

Compound vāstuvidhi -

Adverb -vāstuvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria