Declension table of ?vāstuvidhāna

Deva

NeuterSingularDualPlural
Nominativevāstuvidhānam vāstuvidhāne vāstuvidhānāni
Vocativevāstuvidhāna vāstuvidhāne vāstuvidhānāni
Accusativevāstuvidhānam vāstuvidhāne vāstuvidhānāni
Instrumentalvāstuvidhānena vāstuvidhānābhyām vāstuvidhānaiḥ
Dativevāstuvidhānāya vāstuvidhānābhyām vāstuvidhānebhyaḥ
Ablativevāstuvidhānāt vāstuvidhānābhyām vāstuvidhānebhyaḥ
Genitivevāstuvidhānasya vāstuvidhānayoḥ vāstuvidhānānām
Locativevāstuvidhāne vāstuvidhānayoḥ vāstuvidhāneṣu

Compound vāstuvidhāna -

Adverb -vāstuvidhānam -vāstuvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria