Declension table of ?vāstūka

Deva

MasculineSingularDualPlural
Nominativevāstūkaḥ vāstūkau vāstūkāḥ
Vocativevāstūka vāstūkau vāstūkāḥ
Accusativevāstūkam vāstūkau vāstūkān
Instrumentalvāstūkena vāstūkābhyām vāstūkaiḥ vāstūkebhiḥ
Dativevāstūkāya vāstūkābhyām vāstūkebhyaḥ
Ablativevāstūkāt vāstūkābhyām vāstūkebhyaḥ
Genitivevāstūkasya vāstūkayoḥ vāstūkānām
Locativevāstūke vāstūkayoḥ vāstūkeṣu

Compound vāstūka -

Adverb -vāstūkam -vāstūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria