Declension table of ?vāstusaukhya

Deva

NeuterSingularDualPlural
Nominativevāstusaukhyam vāstusaukhye vāstusaukhyāni
Vocativevāstusaukhya vāstusaukhye vāstusaukhyāni
Accusativevāstusaukhyam vāstusaukhye vāstusaukhyāni
Instrumentalvāstusaukhyena vāstusaukhyābhyām vāstusaukhyaiḥ
Dativevāstusaukhyāya vāstusaukhyābhyām vāstusaukhyebhyaḥ
Ablativevāstusaukhyāt vāstusaukhyābhyām vāstusaukhyebhyaḥ
Genitivevāstusaukhyasya vāstusaukhyayoḥ vāstusaukhyānām
Locativevāstusaukhye vāstusaukhyayoḥ vāstusaukhyeṣu

Compound vāstusaukhya -

Adverb -vāstusaukhyam -vāstusaukhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria