Declension table of ?vāstusamuccaya

Deva

MasculineSingularDualPlural
Nominativevāstusamuccayaḥ vāstusamuccayau vāstusamuccayāḥ
Vocativevāstusamuccaya vāstusamuccayau vāstusamuccayāḥ
Accusativevāstusamuccayam vāstusamuccayau vāstusamuccayān
Instrumentalvāstusamuccayena vāstusamuccayābhyām vāstusamuccayaiḥ vāstusamuccayebhiḥ
Dativevāstusamuccayāya vāstusamuccayābhyām vāstusamuccayebhyaḥ
Ablativevāstusamuccayāt vāstusamuccayābhyām vāstusamuccayebhyaḥ
Genitivevāstusamuccayasya vāstusamuccayayoḥ vāstusamuccayānām
Locativevāstusamuccaye vāstusamuccayayoḥ vāstusamuccayeṣu

Compound vāstusamuccaya -

Adverb -vāstusamuccayam -vāstusamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria