Declension table of ?vāstusampādana

Deva

NeuterSingularDualPlural
Nominativevāstusampādanam vāstusampādane vāstusampādanāni
Vocativevāstusampādana vāstusampādane vāstusampādanāni
Accusativevāstusampādanam vāstusampādane vāstusampādanāni
Instrumentalvāstusampādanena vāstusampādanābhyām vāstusampādanaiḥ
Dativevāstusampādanāya vāstusampādanābhyām vāstusampādanebhyaḥ
Ablativevāstusampādanāt vāstusampādanābhyām vāstusampādanebhyaḥ
Genitivevāstusampādanasya vāstusampādanayoḥ vāstusampādanānām
Locativevāstusampādane vāstusampādanayoḥ vāstusampādaneṣu

Compound vāstusampādana -

Adverb -vāstusampādanam -vāstusampādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria