Declension table of ?vāstusāra

Deva

MasculineSingularDualPlural
Nominativevāstusāraḥ vāstusārau vāstusārāḥ
Vocativevāstusāra vāstusārau vāstusārāḥ
Accusativevāstusāram vāstusārau vāstusārān
Instrumentalvāstusāreṇa vāstusārābhyām vāstusāraiḥ vāstusārebhiḥ
Dativevāstusārāya vāstusārābhyām vāstusārebhyaḥ
Ablativevāstusārāt vāstusārābhyām vāstusārebhyaḥ
Genitivevāstusārasya vāstusārayoḥ vāstusārāṇām
Locativevāstusāre vāstusārayoḥ vāstusāreṣu

Compound vāstusāra -

Adverb -vāstusāram -vāstusārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria