Declension table of ?vāstusaṃśamanīya

Deva

NeuterSingularDualPlural
Nominativevāstusaṃśamanīyam vāstusaṃśamanīye vāstusaṃśamanīyāni
Vocativevāstusaṃśamanīya vāstusaṃśamanīye vāstusaṃśamanīyāni
Accusativevāstusaṃśamanīyam vāstusaṃśamanīye vāstusaṃśamanīyāni
Instrumentalvāstusaṃśamanīyena vāstusaṃśamanīyābhyām vāstusaṃśamanīyaiḥ
Dativevāstusaṃśamanīyāya vāstusaṃśamanīyābhyām vāstusaṃśamanīyebhyaḥ
Ablativevāstusaṃśamanīyāt vāstusaṃśamanīyābhyām vāstusaṃśamanīyebhyaḥ
Genitivevāstusaṃśamanīyasya vāstusaṃśamanīyayoḥ vāstusaṃśamanīyānām
Locativevāstusaṃśamanīye vāstusaṃśamanīyayoḥ vāstusaṃśamanīyeṣu

Compound vāstusaṃśamanīya -

Adverb -vāstusaṃśamanīyam -vāstusaṃśamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria